Setup Menus in Admin Panel

क्रियापदानां रूपाणि

क्रियापदानां रूपाणि

‘शीङ्’ स्वप्ने धातोः– लङ्लकारः- आत्मनेपदि-रूपाणि।

पुरुषः/विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम-पुरुषः
अशेत
अशयाताम्
अशेरत
मध्यम-पुरुषः
अशेथाः
अशयाथाम्
अशेध्वम्
उत्तम-पुरुषः
अशयि
अशेवहि
अशेमहि

 

‘ब्रूञ्’ व्यक्तायां वाचिधातोः– लङ् लकारः, परस्मैपदि-रूपाणि ।

पुरुषः/विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम-पुरुषः
अब्रवीत्
अब्रूताम्
अब्रुवन्
मध्यम-पुरुषः
अब्रवीः
अब्रूतम्
अब्रूत
उत्तम-पुरुषः
अब्रवम्
अब्रूव
अब्रूम

‘अश’ भोजने धातुः- लोट्लकार-परस्मैपदि-रूपाणि ।

पुरुषः/विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम-पुरुषः
अश्नातु/ अश्नीतात्
अश्नीताम्
अश्नन्तु
मध्यम-पुरुषः
अशान, अश्नीतात्
अश्नीतम्
अश्नीत
उत्तम-पुरुषः
अश्नानि
अश्नाव
अश्नाम

क्रियापदम् – कारयामास ‘कृञ्’ धातोः लिट्लकार-परस्मैपदि-रूपाणि णिजन्तः ।

पुरुषः/विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम-पुरुषः
कारयामास
कारयामासतुः
कारयामासुः
मध्यम-पुरुषः
कारयामासिथ
कारयामासथुः
कारयामास
उत्तम-पुरुषः
कारयामास
कारयामासिव
कारयामासिम

प्रति + अव + ईक्ष् – विधिलिङ् लकारः (प्रत्यवेक्षेत), आत्मनेपदि रूपाणि ।

पुरुषः/विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम-पुरुषः
ईक्षेत
ईक्षेयाताम्
ईक्षेरन्
मध्यम-पुरुषः
ईक्षेथाः
ईक्षेयाथाम्
ईक्षेध्वम्
उत्तम-पुरुषः
ईक्षेय
ईक्षेवहि
ईक्षेमहि
 

निन्द् धातुः लोट् लकारः, परस्मैपदि रूपाणि । (निन्दन्तु)

पुरुषः/विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम-पुरुषः
निन्दतु, निन्दतात्
निन्दताम्
निन्दन्तु
मध्यम-पुरुषः
निन्द, निन्दतात्
निन्दतम्
निन्दत
उत्तम-पुरुषः
निन्दानि
निन्दाव
निन्दाम
 

स्तु धातुः लोट् लकारः (स्तुवन्तु) परस्मैपदि रूपाणि ।

पुरुषः/विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम-पुरुषः
स्तौतु, स्तुतात्
स्तुताम्
स्तुवन्तु
मध्यम-पुरुषः
स्तुहि, स्तुतात्
स्तुतम्
स्तुत
उत्तम-पुरुषः
स्तवानि
स्तवाव
स्तवाम
 

विद् धातुः लट् लकारः (वेत्ति) आत्मनेपदि रूपाणि ।

पुरुषः/विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम-पुरुषः
वेत्ति
वित्तः
विदन्ति
मध्यम-पुरुषः
वेत्सि
वित्थः
वित्थ
उत्तम-पुरुषः
वेद्मि
विद्वः
विद्मः
 

क्षि धातुः लट् लकारः आत्मनेपदि रूपाणि ।

पुरुषः/विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम-पुरुषः
क्षीयते
क्षीयेते
क्षीयन्ते
मध्यम-पुरुषः
क्षीयसे
क्षीयेथे
क्षीयध्वे
उत्तम-पुरुषः
क्षीये
क्षीयावहे
क्षीयामहे


‘भू’ धातुः लुङ्लकार-(आविरभूत्)-परस्मैपदि-रूपाणि ।

पुरुषः/विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम-पुरुषः
अभूत्
अभूताम्
अभूवन्
मध्यम-पुरुषः
अभूः
अभूतम्
अभूत
उत्तम-पुरुषः
अभूवम्
अभूव
अभूम
 

‘विद’ धातुः-लट्लकारः-(विदुः)-आत्मनेपदि-रूपाणि ।

पुरुषः/विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम-पुरुषः
वेद
विदतुः
विदुः
मध्यम-पुरुषः
वेत्थ
विदथुः
विद
उत्तम-पुरुषः
वेद
विद्व
विद्म


‘दृश्’ धातुः लिट् लकारः (ददर्श)

पुरुषः/विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम-पुरुषः
ददर्श
ददृशतुः
ददृशुः
मध्यम-पुरुषः
ददर्शिथ, दद्रष्ठ
ददृशथुः
ददृश
उत्तम-पुरुषः
ददर्श
ददृशिव
ददृशिम
 

‘सम् + याच्’ धातुः-लङ्लकारः (समयाचत)-आत्मनेपदि-रूपाणि ।

पुरुषः/विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम-पुरुषः
समयाचत
समयाचेताम्
समयाचन्त
मध्यम-पुरुषः
समयाचथाः
समयाचेथाम्
समयाचध्वम्
उत्तम-पुरुषः
समयाचे
समयाचावहि
समयाचामहि
 

‘प्र + दा (डुदाञ्)’ धातुः, लिट्लकारः (प्रददौ)

पुरुषः/विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम-पुरुषः
प्रददौ
प्रददतुः
प्रददुः
मध्यम-पुरुषः
प्रददिथ, प्रददाथ
प्रददथुः
प्रदद
उत्तम-पुरुषः
प्रददौ
प्रददिव
प्रददिम
 

‘वि + निर् + या’ धातुः, लिट्लकारः (विनिर्ययौ)

पुरुषः/विभक्तिः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम-पुरुषः
विनिर्ययौ
विनिर्ययतुः
विनिर्ययुः
मध्यम-पुरुषः
विनिर्ययिथ, विनिर्ययाथ
विनिर्ययथुः
विनिर्यय
उत्तम-पुरुषः
विनिर्ययौ
विनिर्ययिव
विनिर्ययिम


Skip to toolbar